आश्रमपरिसरः

My photo
1285,10th Main, Vijayanagar, Bangalore, India
त्वमस्माकं तवस्मसि - एष वः पन्थाः सुकृतस्य लोके

Tuesday, November 4, 2008

अप्राप्रत्यागिनो प्राप्तनिष्ठाहीनो हि दोषवान्

अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ।।
इति उपनिषत्सु अविद्योपासकानां तमः प्राप्तिः प्रतिपाद्यते । परं यथार्थज्ञानस्योपासकाः अधिकपापिनः भवन्तीति तेषामधिकतमः प्राप्तिः विहिता । अहो अस्मच्छास्त्रस्य विचित्रवैखरी । किं यथार्थोपासनं दोषाय भवति? किं अयथार्थोपासनमेव यथार्थोपासनापेक्षया श्रेष्ठं इति जिज्ञासूनां चेतसि चकास्ति ।
तत्र श्रीमध्वमुनिः शङ्कायाः अस्याः विच्छेदं इत्थं चकार । तदित्थं -

अप्राप्तत्यागिनो हि प्राप्तनिष्ठाहीनो हि अधिकदोषभाक् भवति । किमर्थं इति चेत् -
सम्यगाचार्यवचनमवज्ञाय विरोधिनिनि ।
सत्वबुद्धिं यतः कुर्युस्ततस्ते अधिकपापिनः ।।
गुरूपदेशेन यथार्थज्ञानं प्राप्यापि यतः ते गुरुं अवज्ञाय तद्विरोधिनि अयथार्थज्ञाने सत्वबुद्धिं कुर्वन्ति अतः ते अधिकपापिनः एव भवन्ति ।
अतः यावच्छक्ति अयथार्थज्ञानस्य निन्दा कार्या विद्वद्भिः ।।