आश्रमपरिसरः

My photo
1285,10th Main, Vijayanagar, Bangalore, India
त्वमस्माकं तवस्मसि - एष वः पन्थाः सुकृतस्य लोके

Sunday, November 2, 2008

गृहेष्वतिथिवद्वसेत्

गीता नाम श्रीकृष्णेनार्जुनं प्रति उपदिष्टा गीता एवेति नो चेतसि चकास्ति । परं श्रीमद्भागवते श्रीकृष्णेनोद्धवं प्रति अन्या गीता उपदिष्टा या उद्धवगीता इति नाम्ना प्रसिद्धिं गता । तत्रोद्धवेन प्रार्थितः श्रीकृष्णः ब्राह्मणादि-गृहस्थादि-वर्णाश्रमधर्मान् वदन् गृहस्थं एवं अवबोधयति -
पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः ।
अनुदेहं भवन्त्येते स्वप्नो निद्रानुगो यथा ।।
यथा स्वप्नः निद्रानुगो भवत्येवेति न तत्प्राप्त्यर्थं कश्चित् बुद्धिमान् यतते एवं स्वयत्नाभावेपि पुत्रदारादिप्राप्तेर्न तदुद्देशेन यजेत इति । यदृच्छया प्राप्तगृहातिस्तु अतिथिः यथा अनासक्तो वसति तद्वदनासक्त एव वसेत् । तदुक्तं -
इत्थं परिमृशन् युक्तो गृहेष्वतिथिवद्वसेत् । इति ।।

No comments: