पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः ।
अनुदेहं भवन्त्येते स्वप्नो निद्रानुगो यथा ।।
यथा स्वप्नः निद्रानुगो भवत्येवेति न तत्प्राप्त्यर्थं कश्चित् बुद्धिमान् यतते एवं स्वयत्नाभावेपि पुत्रदारादिप्राप्तेर्न तदुद्देशेन यजेत इति । यदृच्छया प्राप्तगृहातिस्तु अतिथिः यथा अनासक्तो वसति तद्वदनासक्त एव वसेत् । तदुक्तं -अनुदेहं भवन्त्येते स्वप्नो निद्रानुगो यथा ।।
इत्थं परिमृशन् युक्तो गृहेष्वतिथिवद्वसेत् । इति ।।
No comments:
Post a Comment