आश्रमपरिसरः

My photo
1285,10th Main, Vijayanagar, Bangalore, India
त्वमस्माकं तवस्मसि - एष वः पन्थाः सुकृतस्य लोके

Monday, November 3, 2008

शरवत्तन्मयो भवेत्

मनुष्यः यावत्तन्मयो न भवति तावत् स्वलक्ष्यं अधिगन्तुं नैव प्रभवति । सा धनुर्विद्या वा भवेत् ब्रह्मविद्या वा अपरा काचिल्लौकिकविद्या वा भवेत् । श्रद्धया एकाग्रचित्तेन विहितः प्रयत्नः फलवान् भविष्यति । यावत् स्वलक्ष्यस्य दुरधिगमता तावत् तन्मयता अपि अधिकतरा भवेदेव ।

तच्च यदि लक्ष्यं परब्रह्मैव भवेत् तर्हि कीदृशी तन्मयता भवेत्? कथं वा परब्रह्माख्यं लक्ष्यं विध्यात् ?

चतुर्दशविद्यासु मूर्धन्यस्थानालङ्कृता परविद्या इति विद्यासिंहासनाधिष्ठिता या ब्रह्मविद्या तस्याः उपदेशः इत्थमस्ति -

धनुर्गृहीत्वौपनिषदं महास्त्रं
शरं ह्युपासानिशितं सन्दधीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षतं सोम्य विद्धि ।।

यथा लक्ष्यं वस्तु धानुष्का धनुर्गृहीत्वा शरेण विध्यन्ति तथा मुमुक्षुरधिकारी उपनिषदर्थभूतप्रणवार्थपर्यालोचनया मनसा ब्रह्म सावधानं जानीयात् इति ।

तत्र किं वा धनुः कश्च शरः इत्याकाङ्क्षायामाह स्वयं वेदपुरुषः

प्रणवो धनुः शरो ह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।।

यथा शरो लक्ष्ये संल्लग्नो भवति एवं जीवोपि तन्मयः प्रणवप्रतिपाद्ये ब्रह्मण्येव संल्लग्नचित्तो भवेदिति ।।

3 comments:

Unknown said...

इस कॉमेंट में उद्धृत उपनिषदवचन का संदर्भ जानना चाहता हूँ।

Unknown said...

इस कॉमेंट में उद्धृत उपनिषदवचन का संदर्भ जानना चाहता हूँ।

dindayal mani said...

किस उपनिषद् का है यह जानना चाहते हैं?