तच्च यदि लक्ष्यं परब्रह्मैव भवेत् तर्हि कीदृशी तन्मयता भवेत्? कथं वा परब्रह्माख्यं लक्ष्यं विध्यात् ?
चतुर्दशविद्यासु मूर्धन्यस्थानालङ्कृता परविद्या इति विद्यासिंहासनाधिष्ठिता या ब्रह्मविद्या तस्याः उपदेशः इत्थमस्ति -
धनुर्गृहीत्वौपनिषदं महास्त्रं
शरं ह्युपासानिशितं सन्दधीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षतं सोम्य विद्धि ।।
शरं ह्युपासानिशितं सन्दधीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षतं सोम्य विद्धि ।।
यथा लक्ष्यं वस्तु धानुष्का धनुर्गृहीत्वा शरेण विध्यन्ति तथा मुमुक्षुरधिकारी उपनिषदर्थभूतप्रणवार्थपर्यालोचनया मनसा ब्रह्म सावधानं जानीयात् इति ।
तत्र किं वा धनुः कश्च शरः इत्याकाङ्क्षायामाह स्वयं वेदपुरुषः
प्रणवो धनुः शरो ह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।।
यथा शरो लक्ष्ये संल्लग्नो भवति एवं जीवोपि तन्मयः प्रणवप्रतिपाद्ये ब्रह्मण्येव संल्लग्नचित्तो भवेदिति ।।
3 comments:
इस कॉमेंट में उद्धृत उपनिषदवचन का संदर्भ जानना चाहता हूँ।
इस कॉमेंट में उद्धृत उपनिषदवचन का संदर्भ जानना चाहता हूँ।
किस उपनिषद् का है यह जानना चाहते हैं?
Post a Comment